B 35-3 Bhāṣāvṛttivyākaraṇa

Template:NR

Manuscript culture infobox

Filmed in: B 35/3
Title: Bhāṣāvṛttivyākaraṇa
Dimensions: 35 x 5 cm x 82 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1536
Remarks:

Reel No. B 35-3

Inventory No. 10471

Title Bhāṣāvṛttivivaraṇapañjikā

Remarks also known as Bhāṣāvṛttipañjikā; sub-commentary on Puruṣottamadeva's Bhāṣāvṛtti on Pāṇini's Aṣṭādhyāyī

Author Viśvarūpa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Maithilī

Material palm-leaf

State incomplete, damaged

Size 35,0 x 5,0 cm

Binding Hole 1, somewhat to the left

Folios 83

Lines per Folio 6–8

Foliation figures in the middle of the left-hand margin of the verso, on fols. 1–12 also on the right-hand margin

Scribe Sudhādhara

Place of Deposit NAK

Accession No. 1/1536

Manuscript Features

This MS covers Viśvarūpa’s commentary on sūtras 5.1.1–6.4.135. The text starts on exp. 6, ending on exp. 87.

Exp. 2 and 3 show cover-fols., on the first of which is written bhāṣāvṛttipañjikā – viśvanātha in Nāgarī characters.

Exp. 3 and 4 show an unnumbered fol. of this MS, covering 6.1.65–68.

The scribe has numbered two fols. “37” and “62” respectively, three fols. “64”, and skipped “44”.

A few fols. are slightly damaged.

Excerpts

Beginning

oṃ gaṇeśāya namaḥ || prāk krītāt<ref name="ftn1">Cf. Pāṇini 5.1.1.</ref> || krītāt prāg ityādi vakṣyati tasmai hitaṃ<ref name="ftn2">Pāṇini 5.1.5.</ref> tadarthaṃ vikṛteḥ prakṛtau tad asya tasmin syād iti eṣv artheṣv a⁅n⁆o vācyaḥ | prakṛtir ityādy artheṣv i[[ty a]]nenārtho ʼvadhitvena gṛhīta ⁅iti⁆ (2) darśayati prāk ṭhañaścha iti pratyaye py avadhitvena gṛhyamāṇena doṣaḥ prakṛtiviśeṣa〇pratyayair asya samāveśo na bhavati vibhā⁅ṣā⁆ havir apūpādibhya<ref name="ftn3">Pāṇini 5.1.4.</ref> iti chavidhānārthena vibhāṣāgrahaṇena | (exp. 6 above = 1v1–2)

End

a⁅śva⁆vasuśabdayor apratyayād ṛte lupte pratyaye asmin mā bhūd iti ukta⁅ṃ⁆

vṛṣaṇa〇vaśva svayor iti pūrvvam upasaṃkhyāne⟪kṛte⟫na sādhitatvāc ca eṣv ac ca (cv)au likhitaḥ ||     || ṣapū<ref name="ftn4">Cf. Pāṇini 6.4.135.</ref> || ṣaḥ pūrvvo yasya cāna (3) iti hann iti kaivalasyāsambhavāt tadantasya grahaṇaṃ ann iti prakṛtivadbhāve prāpte vaca〇naṃ au(kṣṇa) i- (exp. 87 below = fol. 79r2–3)

Sub-colophons

iti viśvarūpa⁅kṛtā⁆yāṃ bhāṣāvṛttivivaraṇapañjikāyāṃ krītapādaḥ samāptaḥ ||     || (exp. 16 above = fol. 11v1)

iti sadupādhyāyaśrīviśvarūpakṛtāyāṃ bhāṣāvṛttivivaraṇapañjikāyāṃ dhānyapādaḥ samāptaḥ ||     ||     || śrīsudhādhara || (fol. 20v1) śrīsudhādharasya lipir iyaṃ ||     || (exp. 24 below = fol. 20r6–20v1)

iti bhāṣāvṛttivivaraṇapañjikāyāṃ vibhaktipādaḥ ||     ||     || śrīsudhādharasya li(6)pir iyaṃ ||     ||     || (exp. 32 below = fol. 28r5–6)

iti viśvarūpaviraci⁅tā⁆〇yāṃ bhāṣāvṛttipañjikāyāṃ pañcamo dhyāyaḥ samāptaḥ || ❖ || ❖ || ❖ ||     || śrīsudhādharasya lipir iyaṃ ||     || (exp. 44 below = fol. 39r2)

iti mahopādhyāyaśrīviśvarūpakṛtāyāṃ (2) bhāṣāvṛttipañjikāyām ekācapādaḥ ||     || śrīsudhādharasya ||     || (exp. 63 below = fol. 59r1–2)

〇 iti mahopādhyāyaśrīviśvarūpakṛtāyāṃ bhāṣāvṛttivivaraṇapañjikāyām alukpādaḥ samāptaḥ || śrīsudhādharasya lipi(5)r iyaṃ ||     ||     || (exp. 72 above = fol. 64v4–5)

Microfilm Details

Reel No. B 35/3

Date of Filming 25-10-1970

Exposures 89

Used Copy Berlin

Type of Film negative

Remarks exps. 69/70 show the same fols. (63v/64r)

Catalogued by OH

Date 26-08-2004


<references/>