B 35-3 Bhāṣāvṛttivyākaraṇa
Manuscript culture infobox
Filmed in: B 35/3
Title: Bhāṣāvṛttivyākaraṇa
Dimensions: 35 x 5 cm x 82 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1536
Remarks:
Reel No. B 35-3
Inventory No. 10471
Title Bhāṣāvṛttivivaraṇapañjikā
Remarks also known as Bhāṣāvṛttipañjikā; sub-commentary on Puruṣottamadeva's Bhāṣāvṛtti on Pāṇini's Aṣṭādhyāyī
Author Viśvarūpa
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Maithilī
Material palm-leaf
State incomplete, damaged
Size 35,0 x 5,0 cm
Binding Hole 1, somewhat to the left
Folios 83
Lines per Folio 6–8
Foliation figures in the middle of the left-hand margin of the verso, on fols. 1–12 also on the right-hand margin
Scribe Sudhādhara
Place of Deposit NAK
Accession No. 1/1536
Manuscript Features
This MS covers Viśvarūpa’s commentary on sūtras 5.1.1–6.4.135. The text starts on exp. 6, ending on exp. 87.
Exp. 2 and 3 show cover-fols., on the first of which is written bhāṣāvṛttipañjikā – viśvanātha in Nāgarī characters.
Exp. 3 and 4 show an unnumbered fol. of this MS, covering 6.1.65–68.
The scribe has numbered two fols. “37” and “62” respectively, three fols. “64”, and skipped “44”.
A few fols. are slightly damaged.
Excerpts
Beginning
oṃ gaṇeśāya namaḥ || prāk krītāt<ref name="ftn1">Cf. Pāṇini 5.1.1.</ref> || krītāt prāg ityādi vakṣyati tasmai hitaṃ<ref name="ftn2">Pāṇini 5.1.5.</ref> tadarthaṃ vikṛteḥ prakṛtau tad asya tasmin syād iti eṣv artheṣv a⁅n⁆o vācyaḥ | prakṛtir ityādy artheṣv i[[ty a]]nenārtho ʼvadhitvena gṛhīta ⁅iti⁆ (2) darśayati prāk ṭhañaścha iti pratyaye py avadhitvena gṛhyamāṇena doṣaḥ prakṛtiviśeṣa〇pratyayair asya samāveśo na bhavati vibhā⁅ṣā⁆ havir apūpādibhya<ref name="ftn3">Pāṇini 5.1.4.</ref> iti chavidhānārthena vibhāṣāgrahaṇena | (exp. 6 above = 1v1–2)
End
a⁅śva⁆vasuśabdayor apratyayād ṛte lupte pratyaye asmin mā bhūd iti ukta⁅ṃ⁆
vṛṣaṇa〇vaśva svayor iti pūrvvam upasaṃkhyāne⟪kṛte⟫na sādhitatvāc ca eṣv ac ca (cv)au likhitaḥ || || ṣapū<ref name="ftn4">Cf. Pāṇini 6.4.135.</ref> || ṣaḥ pūrvvo yasya cāna (3) iti hann iti kaivalasyāsambhavāt tadantasya grahaṇaṃ ann iti prakṛtivadbhāve prāpte vaca〇naṃ au(kṣṇa) i- (exp. 87 below = fol. 79r2–3)
Sub-colophons
iti viśvarūpa⁅kṛtā⁆yāṃ bhāṣāvṛttivivaraṇapañjikāyāṃ krītapādaḥ samāptaḥ || || (exp. 16 above = fol. 11v1)
iti sadupādhyāyaśrīviśvarūpakṛtāyāṃ bhāṣāvṛttivivaraṇapañjikāyāṃ dhānyapādaḥ samāptaḥ || || || śrīsudhādhara || (fol. 20v1) śrīsudhādharasya lipir iyaṃ || || (exp. 24 below = fol. 20r6–20v1)
iti bhāṣāvṛttivivaraṇapañjikāyāṃ vibhaktipādaḥ || || || śrīsudhādharasya li(6)pir iyaṃ || || || (exp. 32 below = fol. 28r5–6)
iti viśvarūpaviraci⁅tā⁆〇yāṃ bhāṣāvṛttipañjikāyāṃ pañcamo dhyāyaḥ samāptaḥ || ❖ || ❖ || ❖ || || śrīsudhādharasya lipir iyaṃ || || (exp. 44 below = fol. 39r2)
iti mahopādhyāyaśrīviśvarūpakṛtāyāṃ (2) bhāṣāvṛttipañjikāyām ekācapādaḥ || || śrīsudhādharasya || || (exp. 63 below = fol. 59r1–2)
〇 iti mahopādhyāyaśrīviśvarūpakṛtāyāṃ bhāṣāvṛttivivaraṇapañjikāyām alukpādaḥ samāptaḥ || śrīsudhādharasya lipi(5)r iyaṃ || || || (exp. 72 above = fol. 64v4–5)
Microfilm Details
Reel No. B 35/3
Date of Filming 25-10-1970
Exposures 89
Used Copy Berlin
Type of Film negative
Remarks exps. 69/70 show the same fols. (63v/64r)
Catalogued by OH
Date 26-08-2004
<references/>